Khandana Bhava Bandhana - Nisarg Blog

 

 




खण्डन_भव_बन्धन जग_वन्दन वन्दि तोमाय ।
निरञ्जन नररूपधर निर्गुण गुणमय ॥१॥



मोचन_अघदूषण जगभूषण चिद्घनकाय ।
ज्ञानाञ्जन_विमल_नयन वीक्षणे मोह जाय ॥२॥




भास्वर भाव_सागर चिर उन्मद प्रेम_पाथार ।
भक्तार्जन_युगलचरण तारण_भव_पार ॥३॥




जृंभित_युग_ईश्वर जगदीश्वर योगसहाय ।
निरोधन समाहित_मन निरखि तव कृपाय ॥४॥




भञ्जन_दुःखगञ्जन करुणाघन कर्मकठोर ।
प्राणार्पण_जगत_तारण कृन्तन_कलिडोर ॥५॥




वञ्चन_कामकाञ्चन अतिनिन्दित_इन्द्रिय_राग ।
त्यागीश्वर हे नरवर देह पदे अनुराग ॥६॥




निर्भय गतसंशय दृढनिश्चयमानसवान ।
निष्कारण भकत_शरण त्यजि जातिकुलमान ॥७॥




सम्पद तव श्रीपद भव गोष्पद_वारि यथाय ।
प्रेमार्पण समदरशन जगजन_दुःख जाय ॥८॥




नमो नमो प्रभु वाक्यमनातीत
मनोवचनैकाधार
ज्योतिर ज्योति उजल हृदिकन्दर
तुमि तमोभञ्जनहार ॥९॥




धे धे धे लंग रंग भंग बाजे अंग संग मृदंग
गाइछे छन्द भकतवृन्द आरति तोमार ॥
जय जय आरति तोमार
हर हर आरति तोमार
शिव शिव आरति तोमार ॥१०॥